A 489-67 Rudrakavaca
Manuscript culture infobox
Filmed in: A 489/67
Title: Rudrakavaca
Dimensions: 17 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1595
Remarks: A 1174/8; A 1272/13
Reel No. A 489/67
Title Rudrakavaca
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.0 x 10.0 cm
Folios 5
Lines per Folio 5
Foliation figures in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 1/1595
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ
jagannāthanāthaṃ sadānaṃdabhājām ||
bhavadbhavyabhūteśvaraṃ bhūtanāthaṃ
śivaṃ śaṃkaraṃ śaṃbhum īśānam īḍe || 1 ||
gale ruṃḍamālaṃ tanau sarvajālaṃ
mahākālakālaṃ gaṇeśādhipālaṃ ||
jaṭājuṭagaṃgottaraṃ gair(?)viśālaṃ
śivaṃ śaṃkaraṃ śaṃbhum īśānam īḍe || 2 || (fol. 1v1–2r3)
End
stavaṃ yaḥ prabhāte naraḥ śūlapāṇeḥ
paṭhet sarvadā bhargabhāvānuraktaḥ ||
suputraṃ dhanaṃ dhānyamitraṃ kalatraṃ
vicitraḥ samāsa(!)dya mokṣaṃ prayāti || 9 || (fols. 4v1–5r1)
Colophon
iti śrīrudrakavacaṃ samaptaṃ || śubham || bhūyāt || (fol. 5r1)
Microfilm Details
Date of Filming 01-03-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks also filmed on A 1174/8 and A 1272/13
Catalogued by RT
Date 17-06-2009