A 489-67 Rudrakavaca

Manuscript culture infobox

Filmed in: A 489/67
Title: Rudrakavaca
Dimensions: 17 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1595
Remarks: A 1174/8; A 1272/13

Reel No. A 489/67

Title Rudrakavaca

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 10.0 cm

Folios 5

Lines per Folio 5

Foliation figures in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 1/1595

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ
jagannāthanāthaṃ sadānaṃdabhājām ||
bhavadbhavyabhūteśvaraṃ bhūtanāthaṃ
śivaṃ śaṃkaraṃ śaṃbhum īśānam īḍe || 1 ||

gale ruṃḍamālaṃ tanau sarvajālaṃ
mahākālakālaṃ gaṇeśādhipālaṃ ||
jaṭājuṭagaṃgottaraṃ gair(?)viśālaṃ
śivaṃ śaṃkaraṃ śaṃbhum īśānam īḍe || 2 || (fol. 1v1–2r3)

End

stavaṃ yaḥ prabhāte naraḥ śūlapāṇeḥ
paṭhet sarvadā bhargabhāvānuraktaḥ ||
suputraṃ dhanaṃ dhānyamitraṃ kalatraṃ
vicitraḥ samāsa(!)dya mokṣaṃ prayāti || 9 || (fols. 4v1–5r1)

Colophon

iti śrīrudrakavacaṃ samaptaṃ || śubham || bhūyāt || (fol. 5r1)

Microfilm Details

Date of Filming 01-03-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks also filmed on A 1174/8 and A 1272/13

Catalogued by RT

Date 17-06-2009